Declension table of ?anadhigamanīya

Deva

MasculineSingularDualPlural
Nominativeanadhigamanīyaḥ anadhigamanīyau anadhigamanīyāḥ
Vocativeanadhigamanīya anadhigamanīyau anadhigamanīyāḥ
Accusativeanadhigamanīyam anadhigamanīyau anadhigamanīyān
Instrumentalanadhigamanīyena anadhigamanīyābhyām anadhigamanīyaiḥ anadhigamanīyebhiḥ
Dativeanadhigamanīyāya anadhigamanīyābhyām anadhigamanīyebhyaḥ
Ablativeanadhigamanīyāt anadhigamanīyābhyām anadhigamanīyebhyaḥ
Genitiveanadhigamanīyasya anadhigamanīyayoḥ anadhigamanīyānām
Locativeanadhigamanīye anadhigamanīyayoḥ anadhigamanīyeṣu

Compound anadhigamanīya -

Adverb -anadhigamanīyam -anadhigamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria