Declension table of ?anadhiṣṭhita

Deva

NeuterSingularDualPlural
Nominativeanadhiṣṭhitam anadhiṣṭhite anadhiṣṭhitāni
Vocativeanadhiṣṭhita anadhiṣṭhite anadhiṣṭhitāni
Accusativeanadhiṣṭhitam anadhiṣṭhite anadhiṣṭhitāni
Instrumentalanadhiṣṭhitena anadhiṣṭhitābhyām anadhiṣṭhitaiḥ
Dativeanadhiṣṭhitāya anadhiṣṭhitābhyām anadhiṣṭhitebhyaḥ
Ablativeanadhiṣṭhitāt anadhiṣṭhitābhyām anadhiṣṭhitebhyaḥ
Genitiveanadhiṣṭhitasya anadhiṣṭhitayoḥ anadhiṣṭhitānām
Locativeanadhiṣṭhite anadhiṣṭhitayoḥ anadhiṣṭhiteṣu

Compound anadhiṣṭhita -

Adverb -anadhiṣṭhitam -anadhiṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria