Declension table of ?anadhiṣṭhita

Deva

MasculineSingularDualPlural
Nominativeanadhiṣṭhitaḥ anadhiṣṭhitau anadhiṣṭhitāḥ
Vocativeanadhiṣṭhita anadhiṣṭhitau anadhiṣṭhitāḥ
Accusativeanadhiṣṭhitam anadhiṣṭhitau anadhiṣṭhitān
Instrumentalanadhiṣṭhitena anadhiṣṭhitābhyām anadhiṣṭhitaiḥ anadhiṣṭhitebhiḥ
Dativeanadhiṣṭhitāya anadhiṣṭhitābhyām anadhiṣṭhitebhyaḥ
Ablativeanadhiṣṭhitāt anadhiṣṭhitābhyām anadhiṣṭhitebhyaḥ
Genitiveanadhiṣṭhitasya anadhiṣṭhitayoḥ anadhiṣṭhitānām
Locativeanadhiṣṭhite anadhiṣṭhitayoḥ anadhiṣṭhiteṣu

Compound anadhiṣṭhita -

Adverb -anadhiṣṭhitam -anadhiṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria