Declension table of ?anadhiṣṭhāna

Deva

NeuterSingularDualPlural
Nominativeanadhiṣṭhānam anadhiṣṭhāne anadhiṣṭhānāni
Vocativeanadhiṣṭhāna anadhiṣṭhāne anadhiṣṭhānāni
Accusativeanadhiṣṭhānam anadhiṣṭhāne anadhiṣṭhānāni
Instrumentalanadhiṣṭhānena anadhiṣṭhānābhyām anadhiṣṭhānaiḥ
Dativeanadhiṣṭhānāya anadhiṣṭhānābhyām anadhiṣṭhānebhyaḥ
Ablativeanadhiṣṭhānāt anadhiṣṭhānābhyām anadhiṣṭhānebhyaḥ
Genitiveanadhiṣṭhānasya anadhiṣṭhānayoḥ anadhiṣṭhānānām
Locativeanadhiṣṭhāne anadhiṣṭhānayoḥ anadhiṣṭhāneṣu

Compound anadhiṣṭhāna -

Adverb -anadhiṣṭhānam -anadhiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria