Declension table of ?anadatā

Deva

FeminineSingularDualPlural
Nominativeanadatā anadate anadatāḥ
Vocativeanadate anadate anadatāḥ
Accusativeanadatām anadate anadatāḥ
Instrumentalanadatayā anadatābhyām anadatābhiḥ
Dativeanadatāyai anadatābhyām anadatābhyaḥ
Ablativeanadatāyāḥ anadatābhyām anadatābhyaḥ
Genitiveanadatāyāḥ anadatayoḥ anadatānām
Locativeanadatāyām anadatayoḥ anadatāsu

Adverb -anadatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria