Declension table of ?anabhyanujñā

Deva

FeminineSingularDualPlural
Nominativeanabhyanujñā anabhyanujñe anabhyanujñāḥ
Vocativeanabhyanujñe anabhyanujñe anabhyanujñāḥ
Accusativeanabhyanujñām anabhyanujñe anabhyanujñāḥ
Instrumentalanabhyanujñayā anabhyanujñābhyām anabhyanujñābhiḥ
Dativeanabhyanujñāyai anabhyanujñābhyām anabhyanujñābhyaḥ
Ablativeanabhyanujñāyāḥ anabhyanujñābhyām anabhyanujñābhyaḥ
Genitiveanabhyanujñāyāḥ anabhyanujñayoḥ anabhyanujñānām
Locativeanabhyanujñāyām anabhyanujñayoḥ anabhyanujñāsu

Adverb -anabhyanujñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria