Declension table of ?anabhyāśa

Deva

NeuterSingularDualPlural
Nominativeanabhyāśam anabhyāśe anabhyāśāni
Vocativeanabhyāśa anabhyāśe anabhyāśāni
Accusativeanabhyāśam anabhyāśe anabhyāśāni
Instrumentalanabhyāśena anabhyāśābhyām anabhyāśaiḥ
Dativeanabhyāśāya anabhyāśābhyām anabhyāśebhyaḥ
Ablativeanabhyāśāt anabhyāśābhyām anabhyāśebhyaḥ
Genitiveanabhyāśasya anabhyāśayoḥ anabhyāśānām
Locativeanabhyāśe anabhyāśayoḥ anabhyāśeṣu

Compound anabhyāśa -

Adverb -anabhyāśam -anabhyāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria