Declension table of ?anabhyāsamityā

Deva

FeminineSingularDualPlural
Nominativeanabhyāsamityā anabhyāsamitye anabhyāsamityāḥ
Vocativeanabhyāsamitye anabhyāsamitye anabhyāsamityāḥ
Accusativeanabhyāsamityām anabhyāsamitye anabhyāsamityāḥ
Instrumentalanabhyāsamityayā anabhyāsamityābhyām anabhyāsamityābhiḥ
Dativeanabhyāsamityāyai anabhyāsamityābhyām anabhyāsamityābhyaḥ
Ablativeanabhyāsamityāyāḥ anabhyāsamityābhyām anabhyāsamityābhyaḥ
Genitiveanabhyāsamityāyāḥ anabhyāsamityayoḥ anabhyāsamityānām
Locativeanabhyāsamityāyām anabhyāsamityayoḥ anabhyāsamityāsu

Adverb -anabhyāsamityam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria