Declension table of ?anabhyāsamitya

Deva

MasculineSingularDualPlural
Nominativeanabhyāsamityaḥ anabhyāsamityau anabhyāsamityāḥ
Vocativeanabhyāsamitya anabhyāsamityau anabhyāsamityāḥ
Accusativeanabhyāsamityam anabhyāsamityau anabhyāsamityān
Instrumentalanabhyāsamityena anabhyāsamityābhyām anabhyāsamityaiḥ anabhyāsamityebhiḥ
Dativeanabhyāsamityāya anabhyāsamityābhyām anabhyāsamityebhyaḥ
Ablativeanabhyāsamityāt anabhyāsamityābhyām anabhyāsamityebhyaḥ
Genitiveanabhyāsamityasya anabhyāsamityayoḥ anabhyāsamityānām
Locativeanabhyāsamitye anabhyāsamityayoḥ anabhyāsamityeṣu

Compound anabhyāsamitya -

Adverb -anabhyāsamityam -anabhyāsamityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria