Declension table of ?anabhyāsa

Deva

NeuterSingularDualPlural
Nominativeanabhyāsam anabhyāse anabhyāsāni
Vocativeanabhyāsa anabhyāse anabhyāsāni
Accusativeanabhyāsam anabhyāse anabhyāsāni
Instrumentalanabhyāsena anabhyāsābhyām anabhyāsaiḥ
Dativeanabhyāsāya anabhyāsābhyām anabhyāsebhyaḥ
Ablativeanabhyāsāt anabhyāsābhyām anabhyāsebhyaḥ
Genitiveanabhyāsasya anabhyāsayoḥ anabhyāsānām
Locativeanabhyāse anabhyāsayoḥ anabhyāseṣu

Compound anabhyāsa -

Adverb -anabhyāsam -anabhyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria