Declension table of ?anabhyārūḍha

Deva

NeuterSingularDualPlural
Nominativeanabhyārūḍham anabhyārūḍhe anabhyārūḍhāni
Vocativeanabhyārūḍha anabhyārūḍhe anabhyārūḍhāni
Accusativeanabhyārūḍham anabhyārūḍhe anabhyārūḍhāni
Instrumentalanabhyārūḍhena anabhyārūḍhābhyām anabhyārūḍhaiḥ
Dativeanabhyārūḍhāya anabhyārūḍhābhyām anabhyārūḍhebhyaḥ
Ablativeanabhyārūḍhāt anabhyārūḍhābhyām anabhyārūḍhebhyaḥ
Genitiveanabhyārūḍhasya anabhyārūḍhayoḥ anabhyārūḍhānām
Locativeanabhyārūḍhe anabhyārūḍhayoḥ anabhyārūḍheṣu

Compound anabhyārūḍha -

Adverb -anabhyārūḍham -anabhyārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria