Declension table of ?anabhyārohya

Deva

NeuterSingularDualPlural
Nominativeanabhyārohyam anabhyārohye anabhyārohyāṇi
Vocativeanabhyārohya anabhyārohye anabhyārohyāṇi
Accusativeanabhyārohyam anabhyārohye anabhyārohyāṇi
Instrumentalanabhyārohyeṇa anabhyārohyābhyām anabhyārohyaiḥ
Dativeanabhyārohyāya anabhyārohyābhyām anabhyārohyebhyaḥ
Ablativeanabhyārohyāt anabhyārohyābhyām anabhyārohyebhyaḥ
Genitiveanabhyārohyasya anabhyārohyayoḥ anabhyārohyāṇām
Locativeanabhyārohye anabhyārohyayoḥ anabhyārohyeṣu

Compound anabhyārohya -

Adverb -anabhyārohyam -anabhyārohyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria