Declension table of ?anabhiśasta

Deva

NeuterSingularDualPlural
Nominativeanabhiśastam anabhiśaste anabhiśastāni
Vocativeanabhiśasta anabhiśaste anabhiśastāni
Accusativeanabhiśastam anabhiśaste anabhiśastāni
Instrumentalanabhiśastena anabhiśastābhyām anabhiśastaiḥ
Dativeanabhiśastāya anabhiśastābhyām anabhiśastebhyaḥ
Ablativeanabhiśastāt anabhiśastābhyām anabhiśastebhyaḥ
Genitiveanabhiśastasya anabhiśastayoḥ anabhiśastānām
Locativeanabhiśaste anabhiśastayoḥ anabhiśasteṣu

Compound anabhiśasta -

Adverb -anabhiśastam -anabhiśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria