Declension table of ?anabhivyakta

Deva

NeuterSingularDualPlural
Nominativeanabhivyaktam anabhivyakte anabhivyaktāni
Vocativeanabhivyakta anabhivyakte anabhivyaktāni
Accusativeanabhivyaktam anabhivyakte anabhivyaktāni
Instrumentalanabhivyaktena anabhivyaktābhyām anabhivyaktaiḥ
Dativeanabhivyaktāya anabhivyaktābhyām anabhivyaktebhyaḥ
Ablativeanabhivyaktāt anabhivyaktābhyām anabhivyaktebhyaḥ
Genitiveanabhivyaktasya anabhivyaktayoḥ anabhivyaktānām
Locativeanabhivyakte anabhivyaktayoḥ anabhivyakteṣu

Compound anabhivyakta -

Adverb -anabhivyaktam -anabhivyaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria