Declension table of ?anabhivāduka

Deva

NeuterSingularDualPlural
Nominativeanabhivādukam anabhivāduke anabhivādukāni
Vocativeanabhivāduka anabhivāduke anabhivādukāni
Accusativeanabhivādukam anabhivāduke anabhivādukāni
Instrumentalanabhivādukena anabhivādukābhyām anabhivādukaiḥ
Dativeanabhivādukāya anabhivādukābhyām anabhivādukebhyaḥ
Ablativeanabhivādukāt anabhivādukābhyām anabhivādukebhyaḥ
Genitiveanabhivādukasya anabhivādukayoḥ anabhivādukānām
Locativeanabhivāduke anabhivādukayoḥ anabhivādukeṣu

Compound anabhivāduka -

Adverb -anabhivādukam -anabhivādukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria