Declension table of anabhisneha

Deva

MasculineSingularDualPlural
Nominativeanabhisnehaḥ anabhisnehau anabhisnehāḥ
Vocativeanabhisneha anabhisnehau anabhisnehāḥ
Accusativeanabhisneham anabhisnehau anabhisnehān
Instrumentalanabhisnehena anabhisnehābhyām anabhisnehaiḥ anabhisnehebhiḥ
Dativeanabhisnehāya anabhisnehābhyām anabhisnehebhyaḥ
Ablativeanabhisnehāt anabhisnehābhyām anabhisnehebhyaḥ
Genitiveanabhisnehasya anabhisnehayoḥ anabhisnehānām
Locativeanabhisnehe anabhisnehayoḥ anabhisneheṣu

Compound anabhisneha -

Adverb -anabhisneham -anabhisnehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria