Declension table of ?anabhisandhikṛta

Deva

NeuterSingularDualPlural
Nominativeanabhisandhikṛtam anabhisandhikṛte anabhisandhikṛtāni
Vocativeanabhisandhikṛta anabhisandhikṛte anabhisandhikṛtāni
Accusativeanabhisandhikṛtam anabhisandhikṛte anabhisandhikṛtāni
Instrumentalanabhisandhikṛtena anabhisandhikṛtābhyām anabhisandhikṛtaiḥ
Dativeanabhisandhikṛtāya anabhisandhikṛtābhyām anabhisandhikṛtebhyaḥ
Ablativeanabhisandhikṛtāt anabhisandhikṛtābhyām anabhisandhikṛtebhyaḥ
Genitiveanabhisandhikṛtasya anabhisandhikṛtayoḥ anabhisandhikṛtānām
Locativeanabhisandhikṛte anabhisandhikṛtayoḥ anabhisandhikṛteṣu

Compound anabhisandhikṛta -

Adverb -anabhisandhikṛtam -anabhisandhikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria