Declension table of ?anabhisandhāna

Deva

NeuterSingularDualPlural
Nominativeanabhisandhānam anabhisandhāne anabhisandhānāni
Vocativeanabhisandhāna anabhisandhāne anabhisandhānāni
Accusativeanabhisandhānam anabhisandhāne anabhisandhānāni
Instrumentalanabhisandhānena anabhisandhānābhyām anabhisandhānaiḥ
Dativeanabhisandhānāya anabhisandhānābhyām anabhisandhānebhyaḥ
Ablativeanabhisandhānāt anabhisandhānābhyām anabhisandhānebhyaḥ
Genitiveanabhisandhānasya anabhisandhānayoḥ anabhisandhānānām
Locativeanabhisandhāne anabhisandhānayoḥ anabhisandhāneṣu

Compound anabhisandhāna -

Adverb -anabhisandhānam -anabhisandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria