Declension table of ?anabhirūpa

Deva

NeuterSingularDualPlural
Nominativeanabhirūpam anabhirūpe anabhirūpāṇi
Vocativeanabhirūpa anabhirūpe anabhirūpāṇi
Accusativeanabhirūpam anabhirūpe anabhirūpāṇi
Instrumentalanabhirūpeṇa anabhirūpābhyām anabhirūpaiḥ
Dativeanabhirūpāya anabhirūpābhyām anabhirūpebhyaḥ
Ablativeanabhirūpāt anabhirūpābhyām anabhirūpebhyaḥ
Genitiveanabhirūpasya anabhirūpayoḥ anabhirūpāṇām
Locativeanabhirūpe anabhirūpayoḥ anabhirūpeṣu

Compound anabhirūpa -

Adverb -anabhirūpam -anabhirūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria