Declension table of ?anabhirūpa

Deva

MasculineSingularDualPlural
Nominativeanabhirūpaḥ anabhirūpau anabhirūpāḥ
Vocativeanabhirūpa anabhirūpau anabhirūpāḥ
Accusativeanabhirūpam anabhirūpau anabhirūpān
Instrumentalanabhirūpeṇa anabhirūpābhyām anabhirūpaiḥ anabhirūpebhiḥ
Dativeanabhirūpāya anabhirūpābhyām anabhirūpebhyaḥ
Ablativeanabhirūpāt anabhirūpābhyām anabhirūpebhyaḥ
Genitiveanabhirūpasya anabhirūpayoḥ anabhirūpāṇām
Locativeanabhirūpe anabhirūpayoḥ anabhirūpeṣu

Compound anabhirūpa -

Adverb -anabhirūpam -anabhirūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria