Declension table of ?anabhipreta

Deva

NeuterSingularDualPlural
Nominativeanabhipretam anabhiprete anabhipretāni
Vocativeanabhipreta anabhiprete anabhipretāni
Accusativeanabhipretam anabhiprete anabhipretāni
Instrumentalanabhipretena anabhipretābhyām anabhipretaiḥ
Dativeanabhipretāya anabhipretābhyām anabhipretebhyaḥ
Ablativeanabhipretāt anabhipretābhyām anabhipretebhyaḥ
Genitiveanabhipretasya anabhipretayoḥ anabhipretānām
Locativeanabhiprete anabhipretayoḥ anabhipreteṣu

Compound anabhipreta -

Adverb -anabhipretam -anabhipretāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria