Declension table of ?anabhimlātavarṇā

Deva

FeminineSingularDualPlural
Nominativeanabhimlātavarṇā anabhimlātavarṇe anabhimlātavarṇāḥ
Vocativeanabhimlātavarṇe anabhimlātavarṇe anabhimlātavarṇāḥ
Accusativeanabhimlātavarṇām anabhimlātavarṇe anabhimlātavarṇāḥ
Instrumentalanabhimlātavarṇayā anabhimlātavarṇābhyām anabhimlātavarṇābhiḥ
Dativeanabhimlātavarṇāyai anabhimlātavarṇābhyām anabhimlātavarṇābhyaḥ
Ablativeanabhimlātavarṇāyāḥ anabhimlātavarṇābhyām anabhimlātavarṇābhyaḥ
Genitiveanabhimlātavarṇāyāḥ anabhimlātavarṇayoḥ anabhimlātavarṇānām
Locativeanabhimlātavarṇāyām anabhimlātavarṇayoḥ anabhimlātavarṇāsu

Adverb -anabhimlātavarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria