Declension table of ?anabhimlāta

Deva

NeuterSingularDualPlural
Nominativeanabhimlātam anabhimlāte anabhimlātāni
Vocativeanabhimlāta anabhimlāte anabhimlātāni
Accusativeanabhimlātam anabhimlāte anabhimlātāni
Instrumentalanabhimlātena anabhimlātābhyām anabhimlātaiḥ
Dativeanabhimlātāya anabhimlātābhyām anabhimlātebhyaḥ
Ablativeanabhimlātāt anabhimlātābhyām anabhimlātebhyaḥ
Genitiveanabhimlātasya anabhimlātayoḥ anabhimlātānām
Locativeanabhimlāte anabhimlātayoḥ anabhimlāteṣu

Compound anabhimlāta -

Adverb -anabhimlātam -anabhimlātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria