Declension table of ?anabhimlāta

Deva

MasculineSingularDualPlural
Nominativeanabhimlātaḥ anabhimlātau anabhimlātāḥ
Vocativeanabhimlāta anabhimlātau anabhimlātāḥ
Accusativeanabhimlātam anabhimlātau anabhimlātān
Instrumentalanabhimlātena anabhimlātābhyām anabhimlātaiḥ anabhimlātebhiḥ
Dativeanabhimlātāya anabhimlātābhyām anabhimlātebhyaḥ
Ablativeanabhimlātāt anabhimlātābhyām anabhimlātebhyaḥ
Genitiveanabhimlātasya anabhimlātayoḥ anabhimlātānām
Locativeanabhimlāte anabhimlātayoḥ anabhimlāteṣu

Compound anabhimlāta -

Adverb -anabhimlātam -anabhimlātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria