Declension table of ?anabhimatā

Deva

FeminineSingularDualPlural
Nominativeanabhimatā anabhimate anabhimatāḥ
Vocativeanabhimate anabhimate anabhimatāḥ
Accusativeanabhimatām anabhimate anabhimatāḥ
Instrumentalanabhimatayā anabhimatābhyām anabhimatābhiḥ
Dativeanabhimatāyai anabhimatābhyām anabhimatābhyaḥ
Ablativeanabhimatāyāḥ anabhimatābhyām anabhimatābhyaḥ
Genitiveanabhimatāyāḥ anabhimatayoḥ anabhimatānām
Locativeanabhimatāyām anabhimatayoḥ anabhimatāsu

Adverb -anabhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria