Declension table of ?anabhimānukā

Deva

FeminineSingularDualPlural
Nominativeanabhimānukā anabhimānuke anabhimānukāḥ
Vocativeanabhimānuke anabhimānuke anabhimānukāḥ
Accusativeanabhimānukām anabhimānuke anabhimānukāḥ
Instrumentalanabhimānukayā anabhimānukābhyām anabhimānukābhiḥ
Dativeanabhimānukāyai anabhimānukābhyām anabhimānukābhyaḥ
Ablativeanabhimānukāyāḥ anabhimānukābhyām anabhimānukābhyaḥ
Genitiveanabhimānukāyāḥ anabhimānukayoḥ anabhimānukānām
Locativeanabhimānukāyām anabhimānukayoḥ anabhimānukāsu

Adverb -anabhimānukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria