Declension table of ?anabhimānuka

Deva

NeuterSingularDualPlural
Nominativeanabhimānukam anabhimānuke anabhimānukāni
Vocativeanabhimānuka anabhimānuke anabhimānukāni
Accusativeanabhimānukam anabhimānuke anabhimānukāni
Instrumentalanabhimānukena anabhimānukābhyām anabhimānukaiḥ
Dativeanabhimānukāya anabhimānukābhyām anabhimānukebhyaḥ
Ablativeanabhimānukāt anabhimānukābhyām anabhimānukebhyaḥ
Genitiveanabhimānukasya anabhimānukayoḥ anabhimānukānām
Locativeanabhimānuke anabhimānukayoḥ anabhimānukeṣu

Compound anabhimānuka -

Adverb -anabhimānukam -anabhimānukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria