Declension table of ?anabhilulitā

Deva

FeminineSingularDualPlural
Nominativeanabhilulitā anabhilulite anabhilulitāḥ
Vocativeanabhilulite anabhilulite anabhilulitāḥ
Accusativeanabhilulitām anabhilulite anabhilulitāḥ
Instrumentalanabhilulitayā anabhilulitābhyām anabhilulitābhiḥ
Dativeanabhilulitāyai anabhilulitābhyām anabhilulitābhyaḥ
Ablativeanabhilulitāyāḥ anabhilulitābhyām anabhilulitābhyaḥ
Genitiveanabhilulitāyāḥ anabhilulitayoḥ anabhilulitānām
Locativeanabhilulitāyām anabhilulitayoḥ anabhilulitāsu

Adverb -anabhilulitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria