Declension table of ?anabhilakṣita

Deva

MasculineSingularDualPlural
Nominativeanabhilakṣitaḥ anabhilakṣitau anabhilakṣitāḥ
Vocativeanabhilakṣita anabhilakṣitau anabhilakṣitāḥ
Accusativeanabhilakṣitam anabhilakṣitau anabhilakṣitān
Instrumentalanabhilakṣitena anabhilakṣitābhyām anabhilakṣitaiḥ anabhilakṣitebhiḥ
Dativeanabhilakṣitāya anabhilakṣitābhyām anabhilakṣitebhyaḥ
Ablativeanabhilakṣitāt anabhilakṣitābhyām anabhilakṣitebhyaḥ
Genitiveanabhilakṣitasya anabhilakṣitayoḥ anabhilakṣitānām
Locativeanabhilakṣite anabhilakṣitayoḥ anabhilakṣiteṣu

Compound anabhilakṣita -

Adverb -anabhilakṣitam -anabhilakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria