Declension table of ?anabhilāṣin

Deva

MasculineSingularDualPlural
Nominativeanabhilāṣī anabhilāṣiṇau anabhilāṣiṇaḥ
Vocativeanabhilāṣin anabhilāṣiṇau anabhilāṣiṇaḥ
Accusativeanabhilāṣiṇam anabhilāṣiṇau anabhilāṣiṇaḥ
Instrumentalanabhilāṣiṇā anabhilāṣibhyām anabhilāṣibhiḥ
Dativeanabhilāṣiṇe anabhilāṣibhyām anabhilāṣibhyaḥ
Ablativeanabhilāṣiṇaḥ anabhilāṣibhyām anabhilāṣibhyaḥ
Genitiveanabhilāṣiṇaḥ anabhilāṣiṇoḥ anabhilāṣiṇām
Locativeanabhilāṣiṇi anabhilāṣiṇoḥ anabhilāṣiṣu

Compound anabhilāṣi -

Adverb -anabhilāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria