Declension table of ?anabhilāṣiṇī

Deva

FeminineSingularDualPlural
Nominativeanabhilāṣiṇī anabhilāṣiṇyau anabhilāṣiṇyaḥ
Vocativeanabhilāṣiṇi anabhilāṣiṇyau anabhilāṣiṇyaḥ
Accusativeanabhilāṣiṇīm anabhilāṣiṇyau anabhilāṣiṇīḥ
Instrumentalanabhilāṣiṇyā anabhilāṣiṇībhyām anabhilāṣiṇībhiḥ
Dativeanabhilāṣiṇyai anabhilāṣiṇībhyām anabhilāṣiṇībhyaḥ
Ablativeanabhilāṣiṇyāḥ anabhilāṣiṇībhyām anabhilāṣiṇībhyaḥ
Genitiveanabhilāṣiṇyāḥ anabhilāṣiṇyoḥ anabhilāṣiṇīnām
Locativeanabhilāṣiṇyām anabhilāṣiṇyoḥ anabhilāṣiṇīṣu

Compound anabhilāṣiṇi - anabhilāṣiṇī -

Adverb -anabhilāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria