Declension table of ?anabhilāṣa

Deva

MasculineSingularDualPlural
Nominativeanabhilāṣaḥ anabhilāṣau anabhilāṣāḥ
Vocativeanabhilāṣa anabhilāṣau anabhilāṣāḥ
Accusativeanabhilāṣam anabhilāṣau anabhilāṣān
Instrumentalanabhilāṣeṇa anabhilāṣābhyām anabhilāṣaiḥ anabhilāṣebhiḥ
Dativeanabhilāṣāya anabhilāṣābhyām anabhilāṣebhyaḥ
Ablativeanabhilāṣāt anabhilāṣābhyām anabhilāṣebhyaḥ
Genitiveanabhilāṣasya anabhilāṣayoḥ anabhilāṣāṇām
Locativeanabhilāṣe anabhilāṣayoḥ anabhilāṣeṣu

Compound anabhilāṣa -

Adverb -anabhilāṣam -anabhilāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria