Declension table of ?anabhijñā

Deva

FeminineSingularDualPlural
Nominativeanabhijñā anabhijñe anabhijñāḥ
Vocativeanabhijñe anabhijñe anabhijñāḥ
Accusativeanabhijñām anabhijñe anabhijñāḥ
Instrumentalanabhijñayā anabhijñābhyām anabhijñābhiḥ
Dativeanabhijñāyai anabhijñābhyām anabhijñābhyaḥ
Ablativeanabhijñāyāḥ anabhijñābhyām anabhijñābhyaḥ
Genitiveanabhijñāyāḥ anabhijñayoḥ anabhijñānām
Locativeanabhijñāyām anabhijñayoḥ anabhijñāsu

Adverb -anabhijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria