Declension table of anabhijña

Deva

MasculineSingularDualPlural
Nominativeanabhijñaḥ anabhijñau anabhijñāḥ
Vocativeanabhijña anabhijñau anabhijñāḥ
Accusativeanabhijñam anabhijñau anabhijñān
Instrumentalanabhijñena anabhijñābhyām anabhijñaiḥ anabhijñebhiḥ
Dativeanabhijñāya anabhijñābhyām anabhijñebhyaḥ
Ablativeanabhijñāt anabhijñābhyām anabhijñebhyaḥ
Genitiveanabhijñasya anabhijñayoḥ anabhijñānām
Locativeanabhijñe anabhijñayoḥ anabhijñeṣu

Compound anabhijña -

Adverb -anabhijñam -anabhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria