Declension table of ?anabhijita

Deva

MasculineSingularDualPlural
Nominativeanabhijitaḥ anabhijitau anabhijitāḥ
Vocativeanabhijita anabhijitau anabhijitāḥ
Accusativeanabhijitam anabhijitau anabhijitān
Instrumentalanabhijitena anabhijitābhyām anabhijitaiḥ anabhijitebhiḥ
Dativeanabhijitāya anabhijitābhyām anabhijitebhyaḥ
Ablativeanabhijitāt anabhijitābhyām anabhijitebhyaḥ
Genitiveanabhijitasya anabhijitayoḥ anabhijitānām
Locativeanabhijite anabhijitayoḥ anabhijiteṣu

Compound anabhijita -

Adverb -anabhijitam -anabhijitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria