Declension table of ?anabhīśu

Deva

MasculineSingularDualPlural
Nominativeanabhīśuḥ anabhīśū anabhīśavaḥ
Vocativeanabhīśo anabhīśū anabhīśavaḥ
Accusativeanabhīśum anabhīśū anabhīśūn
Instrumentalanabhīśunā anabhīśubhyām anabhīśubhiḥ
Dativeanabhīśave anabhīśubhyām anabhīśubhyaḥ
Ablativeanabhīśoḥ anabhīśubhyām anabhīśubhyaḥ
Genitiveanabhīśoḥ anabhīśvoḥ anabhīśūnām
Locativeanabhīśau anabhīśvoḥ anabhīśuṣu

Compound anabhīśu -

Adverb -anabhīśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria