Declension table of ?anabhigatā

Deva

FeminineSingularDualPlural
Nominativeanabhigatā anabhigate anabhigatāḥ
Vocativeanabhigate anabhigate anabhigatāḥ
Accusativeanabhigatām anabhigate anabhigatāḥ
Instrumentalanabhigatayā anabhigatābhyām anabhigatābhiḥ
Dativeanabhigatāyai anabhigatābhyām anabhigatābhyaḥ
Ablativeanabhigatāyāḥ anabhigatābhyām anabhigatābhyaḥ
Genitiveanabhigatāyāḥ anabhigatayoḥ anabhigatānām
Locativeanabhigatāyām anabhigatayoḥ anabhigatāsu

Adverb -anabhigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria