Declension table of ?anabhigata

Deva

MasculineSingularDualPlural
Nominativeanabhigataḥ anabhigatau anabhigatāḥ
Vocativeanabhigata anabhigatau anabhigatāḥ
Accusativeanabhigatam anabhigatau anabhigatān
Instrumentalanabhigatena anabhigatābhyām anabhigataiḥ anabhigatebhiḥ
Dativeanabhigatāya anabhigatābhyām anabhigatebhyaḥ
Ablativeanabhigatāt anabhigatābhyām anabhigatebhyaḥ
Genitiveanabhigatasya anabhigatayoḥ anabhigatānām
Locativeanabhigate anabhigatayoḥ anabhigateṣu

Compound anabhigata -

Adverb -anabhigatam -anabhigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria