Declension table of ?anabhidruh

Deva

MasculineSingularDualPlural
Nominativeanabhidhruṭ anabhidhruk anabhidruhau anabhidruhaḥ
Vocativeanabhidhruṭ anabhidhruk anabhidruhau anabhidruhaḥ
Accusativeanabhidruham anabhidruhau anabhidruhaḥ
Instrumentalanabhidruhā anabhidhruḍbhyām anabhidhrugbhyām anabhidhruḍbhiḥ anabhidhrugbhiḥ
Dativeanabhidruhe anabhidhruḍbhyām anabhidhrugbhyām anabhidhruḍbhyaḥ anabhidhrugbhyaḥ
Ablativeanabhidruhaḥ anabhidhruḍbhyām anabhidhrugbhyām anabhidhruḍbhyaḥ anabhidhrugbhyaḥ
Genitiveanabhidruhaḥ anabhidruhoḥ anabhidruhām
Locativeanabhidruhi anabhidruhoḥ anabhidhruṭsu anabhidhrukṣu

Compound anabhidhruk - anabhidhruṭ -

Adverb -anabhidhruk -anabhidhruṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria