Declension table of ?anabhibhūta

Deva

MasculineSingularDualPlural
Nominativeanabhibhūtaḥ anabhibhūtau anabhibhūtāḥ
Vocativeanabhibhūta anabhibhūtau anabhibhūtāḥ
Accusativeanabhibhūtam anabhibhūtau anabhibhūtān
Instrumentalanabhibhūtena anabhibhūtābhyām anabhibhūtaiḥ anabhibhūtebhiḥ
Dativeanabhibhūtāya anabhibhūtābhyām anabhibhūtebhyaḥ
Ablativeanabhibhūtāt anabhibhūtābhyām anabhibhūtebhyaḥ
Genitiveanabhibhūtasya anabhibhūtayoḥ anabhibhūtānām
Locativeanabhibhūte anabhibhūtayoḥ anabhibhūteṣu

Compound anabhibhūta -

Adverb -anabhibhūtam -anabhibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria