Declension table of anabhiṣvaṅga

Deva

MasculineSingularDualPlural
Nominativeanabhiṣvaṅgaḥ anabhiṣvaṅgau anabhiṣvaṅgāḥ
Vocativeanabhiṣvaṅga anabhiṣvaṅgau anabhiṣvaṅgāḥ
Accusativeanabhiṣvaṅgam anabhiṣvaṅgau anabhiṣvaṅgān
Instrumentalanabhiṣvaṅgeṇa anabhiṣvaṅgābhyām anabhiṣvaṅgaiḥ anabhiṣvaṅgebhiḥ
Dativeanabhiṣvaṅgāya anabhiṣvaṅgābhyām anabhiṣvaṅgebhyaḥ
Ablativeanabhiṣvaṅgāt anabhiṣvaṅgābhyām anabhiṣvaṅgebhyaḥ
Genitiveanabhiṣvaṅgasya anabhiṣvaṅgayoḥ anabhiṣvaṅgāṇām
Locativeanabhiṣvaṅge anabhiṣvaṅgayoḥ anabhiṣvaṅgeṣu

Compound anabhiṣvaṅga -

Adverb -anabhiṣvaṅgam -anabhiṣvaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria