Declension table of ?anabhiṣekya

Deva

NeuterSingularDualPlural
Nominativeanabhiṣekyam anabhiṣekye anabhiṣekyāṇi
Vocativeanabhiṣekya anabhiṣekye anabhiṣekyāṇi
Accusativeanabhiṣekyam anabhiṣekye anabhiṣekyāṇi
Instrumentalanabhiṣekyeṇa anabhiṣekyābhyām anabhiṣekyaiḥ
Dativeanabhiṣekyāya anabhiṣekyābhyām anabhiṣekyebhyaḥ
Ablativeanabhiṣekyāt anabhiṣekyābhyām anabhiṣekyebhyaḥ
Genitiveanabhiṣekyasya anabhiṣekyayoḥ anabhiṣekyāṇām
Locativeanabhiṣekye anabhiṣekyayoḥ anabhiṣekyeṣu

Compound anabhiṣekya -

Adverb -anabhiṣekyam -anabhiṣekyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria