Declension table of ?anabhiṣecanīya

Deva

NeuterSingularDualPlural
Nominativeanabhiṣecanīyam anabhiṣecanīye anabhiṣecanīyāni
Vocativeanabhiṣecanīya anabhiṣecanīye anabhiṣecanīyāni
Accusativeanabhiṣecanīyam anabhiṣecanīye anabhiṣecanīyāni
Instrumentalanabhiṣecanīyena anabhiṣecanīyābhyām anabhiṣecanīyaiḥ
Dativeanabhiṣecanīyāya anabhiṣecanīyābhyām anabhiṣecanīyebhyaḥ
Ablativeanabhiṣecanīyāt anabhiṣecanīyābhyām anabhiṣecanīyebhyaḥ
Genitiveanabhiṣecanīyasya anabhiṣecanīyayoḥ anabhiṣecanīyānām
Locativeanabhiṣecanīye anabhiṣecanīyayoḥ anabhiṣecanīyeṣu

Compound anabhiṣecanīya -

Adverb -anabhiṣecanīyam -anabhiṣecanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria