Declension table of ?anabhiṣecanīya

Deva

MasculineSingularDualPlural
Nominativeanabhiṣecanīyaḥ anabhiṣecanīyau anabhiṣecanīyāḥ
Vocativeanabhiṣecanīya anabhiṣecanīyau anabhiṣecanīyāḥ
Accusativeanabhiṣecanīyam anabhiṣecanīyau anabhiṣecanīyān
Instrumentalanabhiṣecanīyena anabhiṣecanīyābhyām anabhiṣecanīyaiḥ anabhiṣecanīyebhiḥ
Dativeanabhiṣecanīyāya anabhiṣecanīyābhyām anabhiṣecanīyebhyaḥ
Ablativeanabhiṣecanīyāt anabhiṣecanīyābhyām anabhiṣecanīyebhyaḥ
Genitiveanabhiṣecanīyasya anabhiṣecanīyayoḥ anabhiṣecanīyānām
Locativeanabhiṣecanīye anabhiṣecanīyayoḥ anabhiṣecanīyeṣu

Compound anabhiṣecanīya -

Adverb -anabhiṣecanīyam -anabhiṣecanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria