Declension table of ?anāśvāsika

Deva

NeuterSingularDualPlural
Nominativeanāśvāsikam anāśvāsike anāśvāsikāni
Vocativeanāśvāsika anāśvāsike anāśvāsikāni
Accusativeanāśvāsikam anāśvāsike anāśvāsikāni
Instrumentalanāśvāsikena anāśvāsikābhyām anāśvāsikaiḥ
Dativeanāśvāsikāya anāśvāsikābhyām anāśvāsikebhyaḥ
Ablativeanāśvāsikāt anāśvāsikābhyām anāśvāsikebhyaḥ
Genitiveanāśvāsikasya anāśvāsikayoḥ anāśvāsikānām
Locativeanāśvāsike anāśvāsikayoḥ anāśvāsikeṣu

Compound anāśvāsika -

Adverb -anāśvāsikam -anāśvāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria