Declension table of ?anāśvāsika

Deva

MasculineSingularDualPlural
Nominativeanāśvāsikaḥ anāśvāsikau anāśvāsikāḥ
Vocativeanāśvāsika anāśvāsikau anāśvāsikāḥ
Accusativeanāśvāsikam anāśvāsikau anāśvāsikān
Instrumentalanāśvāsikena anāśvāsikābhyām anāśvāsikaiḥ anāśvāsikebhiḥ
Dativeanāśvāsikāya anāśvāsikābhyām anāśvāsikebhyaḥ
Ablativeanāśvāsikāt anāśvāsikābhyām anāśvāsikebhyaḥ
Genitiveanāśvāsikasya anāśvāsikayoḥ anāśvāsikānām
Locativeanāśvāsike anāśvāsikayoḥ anāśvāsikeṣu

Compound anāśvāsika -

Adverb -anāśvāsikam -anāśvāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria