Declension table of ?anāśramavāsa

Deva

MasculineSingularDualPlural
Nominativeanāśramavāsaḥ anāśramavāsau anāśramavāsāḥ
Vocativeanāśramavāsa anāśramavāsau anāśramavāsāḥ
Accusativeanāśramavāsam anāśramavāsau anāśramavāsān
Instrumentalanāśramavāsena anāśramavāsābhyām anāśramavāsaiḥ anāśramavāsebhiḥ
Dativeanāśramavāsāya anāśramavāsābhyām anāśramavāsebhyaḥ
Ablativeanāśramavāsāt anāśramavāsābhyām anāśramavāsebhyaḥ
Genitiveanāśramavāsasya anāśramavāsayoḥ anāśramavāsānām
Locativeanāśramavāse anāśramavāsayoḥ anāśramavāseṣu

Compound anāśramavāsa -

Adverb -anāśramavāsam -anāśramavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria