Declension table of ?anāśita

Deva

NeuterSingularDualPlural
Nominativeanāśitam anāśite anāśitāni
Vocativeanāśita anāśite anāśitāni
Accusativeanāśitam anāśite anāśitāni
Instrumentalanāśitena anāśitābhyām anāśitaiḥ
Dativeanāśitāya anāśitābhyām anāśitebhyaḥ
Ablativeanāśitāt anāśitābhyām anāśitebhyaḥ
Genitiveanāśitasya anāśitayoḥ anāśitānām
Locativeanāśite anāśitayoḥ anāśiteṣu

Compound anāśita -

Adverb -anāśitam -anāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria