Declension table of ?anāśīrka

Deva

NeuterSingularDualPlural
Nominativeanāśīrkam anāśīrke anāśīrkāṇi
Vocativeanāśīrka anāśīrke anāśīrkāṇi
Accusativeanāśīrkam anāśīrke anāśīrkāṇi
Instrumentalanāśīrkeṇa anāśīrkābhyām anāśīrkaiḥ
Dativeanāśīrkāya anāśīrkābhyām anāśīrkebhyaḥ
Ablativeanāśīrkāt anāśīrkābhyām anāśīrkebhyaḥ
Genitiveanāśīrkasya anāśīrkayoḥ anāśīrkāṇām
Locativeanāśīrke anāśīrkayoḥ anāśīrkeṣu

Compound anāśīrka -

Adverb -anāśīrkam -anāśīrkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria