Declension table of ?anāśiṣṭā

Deva

FeminineSingularDualPlural
Nominativeanāśiṣṭā anāśiṣṭe anāśiṣṭāḥ
Vocativeanāśiṣṭe anāśiṣṭe anāśiṣṭāḥ
Accusativeanāśiṣṭām anāśiṣṭe anāśiṣṭāḥ
Instrumentalanāśiṣṭayā anāśiṣṭābhyām anāśiṣṭābhiḥ
Dativeanāśiṣṭāyai anāśiṣṭābhyām anāśiṣṭābhyaḥ
Ablativeanāśiṣṭāyāḥ anāśiṣṭābhyām anāśiṣṭābhyaḥ
Genitiveanāśiṣṭāyāḥ anāśiṣṭayoḥ anāśiṣṭānām
Locativeanāśiṣṭāyām anāśiṣṭayoḥ anāśiṣṭāsu

Adverb -anāśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria